- अवधानम् _avadhānam
- अवधानम् 1 Attention, अवधानपरे चकार सा प्रलयान्तो- न्मिषिते विलोचने Ku.4.2; अवधानं दीयमानं प्रार्थये Ve.1; intentness, attentiveness; दत्तावधानः शृणोति hears atten- tively.-2 Devotion, care, carefulness; अवधानात् carefully or attentively; शृणुत जना अवधानात् क्रियामिमां कालिदासस्य V.1.2. v. l.
Sanskrit-English dictionary. 2013.