अवधानम् _avadhānam

अवधानम् _avadhānam
अवधानम् 1 Attention, अवधानपरे चकार सा प्रलयान्तो- न्मिषिते विलोचने Ku.4.2; अवधानं दीयमानं प्रार्थये Ve.1; intentness, attentiveness; दत्तावधानः शृणोति hears atten- tively.
-2 Devotion, care, carefulness; अवधानात् carefully or attentively; शृणुत जना अवधानात् क्रियामिमां कालिदासस्य V.1.2. v. l.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно сделать НИР?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”